श्री भुवनेश्वरी अष्टकम

इसे अपने दोस्तों के साथ साझा करें

Maa Bhuvaneshwari Ashtakam

॥ श्रीभुवनेश्वर्यष्टकम् ॥

अथ श्रीभुवनेश्वर्यष्टकम् ।

श्रीदेव्युवाच –

प्रभो श्रीभैरवश्रेष्ठ दयालो भक्तवत्सल ।

भुवनेशीस्तवम् ब्रूहि यद्यहन्तव वल्लभा ॥ १॥

ईश्वर उवाच –

शृणु देवि प्रवक्ष्यामि भुवनेश्यष्टकं शुभम् ।

येन विज्ञातमात्रेण त्रैलोक्यमङ्गलम्भवेत् ॥ २॥

ऊं नमामि जगदाधारां भुवनेशीं भवप्रियाम् ।

भुक्तिमुक्तिप्रदां रम्यां रमणीयां शुभावहाम् ॥ ३॥

त्वं स्वाहा त्वं स्वधा देवि ! त्वं यज्ञा यज्ञनायिका ।

त्वं नाथा त्वं तमोहर्त्री व्याप्यव्यापकवर्जिता ॥ ४॥

त्वमाधारस्त्वमिज्या च ज्ञानज्ञेयं परं पदम् ।

त्वं शिवस्त्वं स्वयं विष्णुस्त्वमात्मा परमोऽव्ययः ॥ ५॥

त्वं कारणञ्च कार्यञ्च लक्ष्मीस्त्वञ्च हुताशनः ।

त्वं सोमस्त्वं रविः कालस्त्वं धाता त्वञ्च मारुतः ॥ ६॥

गायत्री त्वं च सावित्री त्वं माया त्वं हरिप्रिया ।

त्वमेवैका पराशक्तिस्त्वमेव गुरुरूपधृक् ॥ ७॥

त्वं काला त्वं कलाऽतीता त्वमेव जगतांश्रियः ।

त्वं सर्वकार्यं सर्वस्य कारणं करुणामयि ॥ ८॥

इदमष्टकमाद्याया भुवनेश्या वरानने ।

त्रिसन्ध्यं श्रद्धया मर्त्यो यः पठेत् प्रीतमानसः ॥ ९॥

सिद्धयो वशगास्तस्य सम्पदो वशगा गृहे ।

राजानो वशमायान्ति स्तोत्रस्याऽस्य प्रभावतः ॥ १०॥

भूतप्रेतपिशाचाद्या नेक्षन्ते तां दिशं ग्रहाः ।

यं यं कामं प्रवाञ्छेत साधकः प्रीतमानसः ॥ ११॥

तं तमाप्नोति कृपया भुवनेश्या वरानने ।

अनेन सदृशं स्तोत्रं न समं भुवनत्रये ॥ १२॥

सर्वसम्पत्प्रदमिदं पावनानाञ्च पावनम् ।

अनेन स्तोत्रवर्येण साधितेन वरानने ।

समप्दो वशमायान्ति भुवनेश्याः प्रसादतः ॥ १३॥

॥ इति श्रीरुद्रयामले तन्त्रे श्रीभुवनेश्वर्यष्टकं सम्पूर्णम् ॥

इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466