श्री बृहस्पति स्तोत्रम्

इसे अपने दोस्तों के साथ साझा करें

Brihaspati Stotram

विनियोग –

ॐ अस्य श्रीबृहस्पति स्तोत्रस्य गृत्समद् ऋषिः, अनुष्टुप छन्दः,

बहस्पतिः देवता, श्रीबृहस्पति प्रीत्यर्थे पाठे विनियोगः।।

गुरुर्बुहस्पतिर्जीवः सुराचार्यो विदांवरः।

वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा।।

सुधादृष्टिः ग्रहाधीशो ग्रहपीडापहारकः।

दयाकरः सौम्य मूर्तिः सुराज़: कुङ्कमद्युतिः।।

लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः।

तारापतिश्चअङ्गिरसो वेद वैद्य पितामहः।।

भक्तया वृहस्पतिस्मृत्वा नामानि एतानि यः पठेत्।

आरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः।।

जीवेद् वर्षशतं मर्त्यः पापं नश्यति तत्क्षणात्।

यः पूजयेद् गुरु दिने पीतगन्धा अक्षताम्बरैः।

पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम्।

ब्राह्मणान् भोजयित्वा च पीडा शान्ति:भवेद्गुरोः।।

श्री बृहस्पति स्तोत्रम्
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466