श्री बालकृष्ण अष्टकम

इसे अपने दोस्तों के साथ साझा करें

Sri Bal Krishna Ashtakam – Bal Krishna Ashtakam

यत्कृपादृष्टिसद्वृष्टिसिक्ता भक्ता निरन्तरम् ।

भवन्ति सुखिनः स्निग्धास्तं श्रीबालहरिं भजे ॥ १॥

प्रतिपक्षक्षयात्क्षोण्यामङ्क्षु जातं महद्यशः ।

यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ २॥

स्वीयविश्लेषजक्लेशो नष्टः पुष्टः सुखोदितः ।

यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ३॥

सुस्थिरं सुदृढं पूर्णं प्रियं प्राप्येत सत्वरम् ।

यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ४॥

सुसम्पदा सत्कलया सद्विद्यावृद्धिगामिनी ।

यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ५॥

अनन्याऽहैतुकी पूर्णा स भक्तिः सुदृढा भवेत् ।

यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ६॥

इयत्तारहितो नित्य आनन्दः प्राप्यतेऽनिशम् ।

यत्कृपालेशमात्रेण तं श्रीबालहरि भजे ॥ ७॥

श्रीवल्लभेशपादाब्जे रतिः स्याद्विमला परा ।

यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ८॥

अष्टकं श्रीबालहरेरिदं मङ्गलकृत्प्रियम् ।

पठेद्वा शृणुयाद्भक्त्या फलं विन्देत्स वाञ्छितम् ॥ ९॥

| इति श्रीमद्वल्लभाचार्यचरणैकतान- श्रीमद्गोकुलोत्सवात्मजश्रीजीवनेशजीविरचितं श्रीबालकृष्णाष्टकं समाप्तम् ।

इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466