श्री कृष्ण स्तोत्र

इसे अपने दोस्तों के साथ साझा करें

Sri Krishna Stotram

वन्दे नवघनश्यामं पीतकौशेयवाससं।

सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम्॥१॥

राधेशं राधिकाप्राणवल्लभं वल्लवीसुतं।

राधासेवितपादाब्जं राधावक्षःस्थलस्थितम्॥२॥

राधानुगं राधिकेशं राधानुकृतमानसं।

राधाधारं भवाधारं सर्वाधारं नमामि तम्॥३॥

राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभं।

राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥४॥

ध्यायन्ते योगिनो योगात् सिद्धाः सिद्धेश्वराश्च यम्।

तं ध्यायेत् सन्ततं शुद्धं भगवन्तं सनातनम् ॥५॥

सेवने सततं सन्तो ब्रह्मेशशेषसंज्ञकाः।

सेवन्ते निर्गुणब्रह्म भगवन्तं सनातनं॥६॥

निर्लिप्तं च निरीहं च परमानन्दमीश्वरं।

नित्यं सत्यं च परमं भगवन्तं सनातनं॥७॥

यं सृष्टेरादिभूतं च सर्वबीजं परात्परं।

योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनं॥८॥

बीजं नानावताराणां सर्वकारणकारणं।

वेदाऽवेद्यं वेदबीजं वेदकारणकारणम् ॥९॥

श्री कृष्ण स्तोत्र
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466