श्री अष्टलक्ष्मी स्तोत्र

इसे अपने दोस्तों के साथ साझा करें

Shri Ashtalaxmi Stotram – Sri Ashta Lakshmi Stotram

१. धनलक्ष्मी :

या देवी सर्वभूतेषु पुष्टिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥१॥

२. विद्यालक्ष्मीः

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥२॥

३. धान्यलक्ष्मीः

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥३॥

४. वीरलक्ष्मीः

या देवी सर्वभूतेषु पुष्टिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥४॥

५. सौभाग्यलक्ष्मीः

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥५॥

६. सन्तानलक्ष्मीः

या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥६॥

७. कारुण्यलक्ष्मीः

या देवी सर्वभूतेषु दयारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥७॥

८. महालक्ष्मीः

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥८॥

श्री कनकधारा स्तोत्रम्
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466