शुक्र स्तोत्र

इसे अपने दोस्तों के साथ साझा करें

Shukra Graha Stotra

शुक्रः काव्यः शुक्ररेताः शुक्लांबरधरः सुधीः।

 हिमाभः कुन्दधवलः शुभ्रांशुः शुक्लभूषणः ॥१॥

नीतिज्ञो नीतिकृन्नीतिमार्गगामी ग्रहाधिपः।

उशना वेदवेदांगपारगः कविरात्मवित् ॥२॥

भार्गवः करुणासिन्धुः ज्ञानगम्यः सुतप्रदः।

शुक्रस्यैतानि नामानि शुक्रं स्मृत्वा तु यः पठेत्।

आयुर्धनं सुखं पुत्रान् लक्ष्मीं वसतिमुत्तमाम्।

विद्यां चैव स्वयं तस्मै शुक्रस्तुष्टो ददाति हि ॥४॥

शुक्र स्तोत्र
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466