शिव स्तोत्रम्

इसे अपने दोस्तों के साथ साझा करें

Shiv Stotram – Shiva Stotram

निखिलभुवनजन्मस्थेमभङ्गप्ररोहाः,

अकलितमहिमानः कल्पिता यत्र तस्मिन् ।

सुविमलगगनाभे ईशसंज्ञेऽप्यनीशे,

मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ १ ॥

निहतनिखिलमोहेऽधीशता यत्र रूढा,

प्रकटितपरप्रेम्णा यो महादेवसंज्ञः ।

अशिथिलपरिरम्भः प्रेमरूपस्य यस्य,

हृदि प्रणयति विश्वं व्याजमात्रं विभुत्वम् ॥ २ ॥

वहति विपुलवातः पूर्वसंस्काररूपः,

विदलति बलवृन्दं घूर्णितेवोर्मिमाला ।

प्रचलति खलु युग्मं युष्मदस्मत्प्रतीतं,

अतिविकलितरूपं नौमि चित्तं शिवस्थम् ॥ ३ ॥

जनकजनितभावो वृत्तयः संस्कृताश्च,

अगणनबहुरूपो यत्र चैको यथार्थः ।

शमितविकृतिवाते यत्र नान्तर्बहिश्च,

तमहह हरमीडे चित्तवृत्तेर्निरोधम् ॥ ४ ॥

गलिततिमिरमालः शुभ्रतेजःप्रकाशः,

धवलकमलशोभः ज्ञानपुञ्जाट्टहासः ।

यमिजनहृदिगम्यो निष्कलो ध्यायमानः,

प्रणतमवतु मां सः मानसो राजहंसः ॥ ५ ॥

दुरितदलनदक्षं दक्षजादत्तदोषं,

कलितकलिकलङ्कं कम्रकह्लारकान्तम् ।

परहितकरणाय प्राणप्रच्छेदप्रीतम्,

नतनयननियुक्तं नीलकण्ठंनमामः ॥ ६ ॥

शिव स्तोत्रम्
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466