शिव द्वादश ज्योतिर्लिङ्ग स्तोत्रम्

इसे अपने दोस्तों के साथ साझा करें

Shiva Dwadasa Jyotirlinga Stotram – Shiv Dwadasa Jyotirlinga Stotra

सौराष्ट्रे सोमनाथंच श्री शैले मल्लिकार्जुनम् |

उज्जयिन्यां महाकालमोंकारममलेश्वरम् ||

परल्यां वैद्यनाथं च डाकिन्यां भीम शंकरम् |

सेतुबन्धे तु रामेशं नागेशं दारुका बने ||

वाराणस्या तु वश्वेशं त्र्यम्बकं गौतमी तटे |

हिमालये तु केदारं घुशमेशं च शिवालये ||

एतानि ज्योतिर्लिंगानि सायं प्रात: पठेन्नर:|

सप्त जन्म कृतं पापं स्मरणेन विनश्यति ||

शिव द्वादश ज्योतिर्लिङ्ग स्तोत्रम्
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466