कार्तवीर्य द्वादशनाम स्तोत्रम्

इसे अपने दोस्तों के साथ साझा करें

Kartavirya Dwadasa Nama Stotram || Kartavirya Dwadasanama Stotram

अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।

दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥

न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्तिवाः ।

यज्ञदानतपोयोगश्रुतवीर्यजयादिभिः ॥

पञ्चाशीतिसहस्राणि ह्यव्याहतबलःसमाः ।

अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥

तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।

जयध्वजः शूरशेनो वॄषभो मधुरूर्जितः ॥

कार्तवीर्यः सहस्राक्षः कृतवीर्यसुतः बली ।

सहस्रबाहुः शत्रुघ्नः रक्तवासा धनुर्धरः ॥ १॥

रक्तगन्धो रक्तमाल्यः राजा स्मर्तुरभीष्टदः ।

द्वादशैतानि नामानि कार्तवीर्यस्य यः स्मरेत् ॥ २॥

अनष्टद्रव्यता तस्य नष्टस्य पुनरागमः ।

सम्पदस्तस्य जायन्ते जनास्तस्य वशो सदा ॥ ३॥

॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् सम्पूर्णम् ॥

Stotram Jankari at Koti Devi Devta 071
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466