उज्ज्वल वेंकट नाथ स्तोत्र

इसे अपने दोस्तों के साथ साझा करें

Ujjwala Venkata Natha Stotram

॥ उज्ज्वलवेङ्कटनाथस्तोत्रम् ॥

रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे,

शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे ।

निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां,

चिन्तां यां तां वृषाद्रौ विरचयसि रमाकान्त कान्तां शुभान्ताम् ॥ १॥

तां चिन्तां रङ्गक्लृप्तां वृषगिरिशिखरे सार्थयन् रङ्गनाथ,

श्रीवत्सं वा विभूषां व्रणकिणमहिराट्सूरिक्लृप्तापराधम् ।

धृत्वा वात्सल्यमत्युज्ज्वलयितुमवने सत्क्रतौ बद्धदीक्षो,

बध्नन्स्वीयाङ्घ्रियूपे निखिलनरपशून् गौणरज्ज्वाऽसि यज्वा ॥ २॥

ज्वालारावप्रनष्टासुरनिवहमहाश्रीरथाङ्गाब्जहस्तं,

श्रीरङ्गे चिन्तितार्थान्निजजनविषये योक्तुकामं तदर्हान् ।

द्रष्टुं दृष्ट्या समन्ताज्जगति वृषगिरेस्तुङ्गशृङ्गाधिरूढं,

दुष्टादुष्टानवन्तं निरुपधिकृपया श्रीनिवासं भजेऽन्तः ॥ ३॥

अन्तः कान्तश्श्रियो नस्सकरुणविलसद्दृक्तरङ्गैरपाङ्गैः,

सिञ्चन्मुञ्चन्कृपाम्भःकणगणभरितान्प्रेमपूरानपारान् ।

रूपं चापादचूडं विशदमुपनयन् पङ्कजाक्षं समक्षं,

धत्तां हृत्तापशान्त्यै शिशिरमृदुलतानिर्जिताब्जे पदाब्जे ॥ ४॥

अब्जेन सदृशि सन्ततमिन्धे हृत्पुण्डरीककुण्डे यः ।

जडिमार्त आश्रयेऽद्भुतपावकमेतं निरिन्धनं ज्वलितम् ॥ ५॥

ज्वलितनानानागशृङ्गगमणिगणोदितसुपरभागक,

घननिभाभाभासुराङ्गक वृषगिरीश्वर वितर शं मम ।

सुजनतातातायिताखिलहितसुशीतलगुणगणालय,

विसृमरारारादुदित्वररिपुभयङ्करकरसुदर्शन ॥ ६॥

सकलपापापारभीकरघनरवाकरसुदर सादरम्,

अवतु मामामाघसम्भृतमगणनोचितगुण रमेश्वर ।

तव कृपा पापाटवीहतिदवहुताशनसमहिमा ध्रुवम्,

इतरथाथाथारमस्त्यघगणविमोचनमिह न किञ्चन ॥ ७॥

नगधराराराधने तव वृषगिरीश्वर य इह सादर-,

रचितनानानामकौसुमतरुलसन्निजवनविभागज- ।

सुमकृतां तां तां शुभस्रजमुपहरन् सुखमहिपतिर्गुरुः,

अतिरयायायासदायकभवभयानकशठरिपोः किल ॥ ८॥

निगमगा गा गायता यतिपरिबृढेन तु रचय पूरुष,

जितसभो भो भोगिराङ्गिरिपतिपदार्चनमिति नियोजितः ।

इह परं रंरम्यते स्म च तदुदितव्रणचुबुकभूषणे,

इह रमे मे मेघरोचिषि भवति हारिणि हृदयरङ्गग ॥ ९॥

गतभये ये ये पदे तव रुचियुता भुवि वृषगिरीश्वर,

विदधते ते ते पदार्चनमितरथा गतिविरहिता इति ।

मतिमता तातायिते त्वयि शरणतां हृदि कलयता परि-,

चरणया यायाऽऽयता तव फणिगणाधिपगुरुवरेण तु ॥१०॥

विरचितां तांतां वनावलिमुपगते त्वयि विहरति द्रुम-,

नहनगाङ्गां गामिव श्रियमरचयत्तव स गुरुरस्य च ।

तदनु तान्तां तां रमां परिजनगिरा द्रुतमवयतो निज-,

शिशुदशाशाशालिनीमपि वितरतो वर वितर शं मम ॥११॥

ममतया यायाऽऽविला मतिरुदयते मम सपदि तां हर,

करुणया याया शुभा मम वितर तामयि वृषगिरीश्वर ।

सदुदयायायासमृच्छसि न दरमप्यरिविदलनादिषु,

मदुदयायायासमीप्ससि न तु कथं मम रिपुजयाय च ॥१२॥

मयि दयाया यासि केन तु न पदतां ननु निगद तन्मम,

मम विभो भो भोगिनायकशयन मे मतमरिजयं दिश ।

परम याया या दया तव निरवधिं मयि झटिति तामयि,

सुमहिमा मा माधव क्षतिमुपगमत्तव मम कृतेऽनघ ॥१३॥

घटितपापापारदुर्भटपटलदुर्घटनिधनकारण,

रणधरारारात्पलायननिजनिदर्शितबहुबलायन ।

दरवरारारावनाशन मधुविनाशन मम मनोधन,

रिपुलयायायाहि पाहि न इदमरं मम कलय पावन ॥१४॥

सुतरसासासारदृक्ततिरतिशुभा तव निपततान्मयि,

सहरमो मोमोत्तु सन्ततमयि भवान्मयि वृषगिरावपि ।

प्रतिदिनं नंनम्यते मम मन उपेक्षिततदपरं त्वयि,

तदरिपापापासनं कुरु वृषगिरीश्वर सततमुज्ज्वल ॥१५॥

उज्ज्वलवेङ्कटनाथस्तोत्रं पठतां ध्रुवाऽरिविजयश्रीः ।

श्रीरङ्गोक्तं लसति यदमृतं सारज्ञहृदयसारङ्गे ॥१६॥

॥ इति उज्ज्वलवेङ्कटनाथस्तोत्रं संपूर्णम् ॥

उज्ज्वल वेंकट नाथ स्तोत्र
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466